Declension table of ?sudhādhavalā

Deva

FeminineSingularDualPlural
Nominativesudhādhavalā sudhādhavale sudhādhavalāḥ
Vocativesudhādhavale sudhādhavale sudhādhavalāḥ
Accusativesudhādhavalām sudhādhavale sudhādhavalāḥ
Instrumentalsudhādhavalayā sudhādhavalābhyām sudhādhavalābhiḥ
Dativesudhādhavalāyai sudhādhavalābhyām sudhādhavalābhyaḥ
Ablativesudhādhavalāyāḥ sudhādhavalābhyām sudhādhavalābhyaḥ
Genitivesudhādhavalāyāḥ sudhādhavalayoḥ sudhādhavalānām
Locativesudhādhavalāyām sudhādhavalayoḥ sudhādhavalāsu

Adverb -sudhādhavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria