Declension table of ?sudhādhavala

Deva

NeuterSingularDualPlural
Nominativesudhādhavalam sudhādhavale sudhādhavalāni
Vocativesudhādhavala sudhādhavale sudhādhavalāni
Accusativesudhādhavalam sudhādhavale sudhādhavalāni
Instrumentalsudhādhavalena sudhādhavalābhyām sudhādhavalaiḥ
Dativesudhādhavalāya sudhādhavalābhyām sudhādhavalebhyaḥ
Ablativesudhādhavalāt sudhādhavalābhyām sudhādhavalebhyaḥ
Genitivesudhādhavalasya sudhādhavalayoḥ sudhādhavalānām
Locativesudhādhavale sudhādhavalayoḥ sudhādhavaleṣu

Compound sudhādhavala -

Adverb -sudhādhavalam -sudhādhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria