Declension table of ?sudhādhāra

Deva

MasculineSingularDualPlural
Nominativesudhādhāraḥ sudhādhārau sudhādhārāḥ
Vocativesudhādhāra sudhādhārau sudhādhārāḥ
Accusativesudhādhāram sudhādhārau sudhādhārān
Instrumentalsudhādhāreṇa sudhādhārābhyām sudhādhāraiḥ sudhādhārebhiḥ
Dativesudhādhārāya sudhādhārābhyām sudhādhārebhyaḥ
Ablativesudhādhārāt sudhādhārābhyām sudhādhārebhyaḥ
Genitivesudhādhārasya sudhādhārayoḥ sudhādhārāṇām
Locativesudhādhāre sudhādhārayoḥ sudhādhāreṣu

Compound sudhādhāra -

Adverb -sudhādhāram -sudhādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria