Declension table of ?sudhādhāman

Deva

MasculineSingularDualPlural
Nominativesudhādhāmā sudhādhāmānau sudhādhāmānaḥ
Vocativesudhādhāman sudhādhāmānau sudhādhāmānaḥ
Accusativesudhādhāmānam sudhādhāmānau sudhādhāmnaḥ
Instrumentalsudhādhāmnā sudhādhāmabhyām sudhādhāmabhiḥ
Dativesudhādhāmne sudhādhāmabhyām sudhādhāmabhyaḥ
Ablativesudhādhāmnaḥ sudhādhāmabhyām sudhādhāmabhyaḥ
Genitivesudhādhāmnaḥ sudhādhāmnoḥ sudhādhāmnām
Locativesudhādhāmni sudhādhāmani sudhādhāmnoḥ sudhādhāmasu

Compound sudhādhāma -

Adverb -sudhādhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria