Declension table of ?sudhābhuj

Deva

MasculineSingularDualPlural
Nominativesudhābhuk sudhābhujau sudhābhujaḥ
Vocativesudhābhuk sudhābhujau sudhābhujaḥ
Accusativesudhābhujam sudhābhujau sudhābhujaḥ
Instrumentalsudhābhujā sudhābhugbhyām sudhābhugbhiḥ
Dativesudhābhuje sudhābhugbhyām sudhābhugbhyaḥ
Ablativesudhābhujaḥ sudhābhugbhyām sudhābhugbhyaḥ
Genitivesudhābhujaḥ sudhābhujoḥ sudhābhujām
Locativesudhābhuji sudhābhujoḥ sudhābhukṣu

Compound sudhābhuk -

Adverb -sudhābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria