Declension table of ?sudhābhitti

Deva

FeminineSingularDualPlural
Nominativesudhābhittiḥ sudhābhittī sudhābhittayaḥ
Vocativesudhābhitte sudhābhittī sudhābhittayaḥ
Accusativesudhābhittim sudhābhittī sudhābhittīḥ
Instrumentalsudhābhittyā sudhābhittibhyām sudhābhittibhiḥ
Dativesudhābhittyai sudhābhittaye sudhābhittibhyām sudhābhittibhyaḥ
Ablativesudhābhittyāḥ sudhābhitteḥ sudhābhittibhyām sudhābhittibhyaḥ
Genitivesudhābhittyāḥ sudhābhitteḥ sudhābhittyoḥ sudhābhittīnām
Locativesudhābhittyām sudhābhittau sudhābhittyoḥ sudhābhittiṣu

Compound sudhābhitti -

Adverb -sudhābhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria