Declension table of ?sudhābhṛti

Deva

FeminineSingularDualPlural
Nominativesudhābhṛtiḥ sudhābhṛtī sudhābhṛtayaḥ
Vocativesudhābhṛte sudhābhṛtī sudhābhṛtayaḥ
Accusativesudhābhṛtim sudhābhṛtī sudhābhṛtīḥ
Instrumentalsudhābhṛtyā sudhābhṛtibhyām sudhābhṛtibhiḥ
Dativesudhābhṛtyai sudhābhṛtaye sudhābhṛtibhyām sudhābhṛtibhyaḥ
Ablativesudhābhṛtyāḥ sudhābhṛteḥ sudhābhṛtibhyām sudhābhṛtibhyaḥ
Genitivesudhābhṛtyāḥ sudhābhṛteḥ sudhābhṛtyoḥ sudhābhṛtīnām
Locativesudhābhṛtyām sudhābhṛtau sudhābhṛtyoḥ sudhābhṛtiṣu

Compound sudhābhṛti -

Adverb -sudhābhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria