Declension table of ?sudhāṭippaṇī

Deva

FeminineSingularDualPlural
Nominativesudhāṭippaṇī sudhāṭippaṇyau sudhāṭippaṇyaḥ
Vocativesudhāṭippaṇi sudhāṭippaṇyau sudhāṭippaṇyaḥ
Accusativesudhāṭippaṇīm sudhāṭippaṇyau sudhāṭippaṇīḥ
Instrumentalsudhāṭippaṇyā sudhāṭippaṇībhyām sudhāṭippaṇībhiḥ
Dativesudhāṭippaṇyai sudhāṭippaṇībhyām sudhāṭippaṇībhyaḥ
Ablativesudhāṭippaṇyāḥ sudhāṭippaṇībhyām sudhāṭippaṇībhyaḥ
Genitivesudhāṭippaṇyāḥ sudhāṭippaṇyoḥ sudhāṭippaṇīnām
Locativesudhāṭippaṇyām sudhāṭippaṇyoḥ sudhāṭippaṇīṣu

Compound sudhāṭippaṇi - sudhāṭippaṇī -

Adverb -sudhāṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria