Declension table of ?sudhṛta

Deva

NeuterSingularDualPlural
Nominativesudhṛtam sudhṛte sudhṛtāni
Vocativesudhṛta sudhṛte sudhṛtāni
Accusativesudhṛtam sudhṛte sudhṛtāni
Instrumentalsudhṛtena sudhṛtābhyām sudhṛtaiḥ
Dativesudhṛtāya sudhṛtābhyām sudhṛtebhyaḥ
Ablativesudhṛtāt sudhṛtābhyām sudhṛtebhyaḥ
Genitivesudhṛtasya sudhṛtayoḥ sudhṛtānām
Locativesudhṛte sudhṛtayoḥ sudhṛteṣu

Compound sudhṛta -

Adverb -sudhṛtam -sudhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria