Declension table of ?sudhṛṣṭamā

Deva

FeminineSingularDualPlural
Nominativesudhṛṣṭamā sudhṛṣṭame sudhṛṣṭamāḥ
Vocativesudhṛṣṭame sudhṛṣṭame sudhṛṣṭamāḥ
Accusativesudhṛṣṭamām sudhṛṣṭame sudhṛṣṭamāḥ
Instrumentalsudhṛṣṭamayā sudhṛṣṭamābhyām sudhṛṣṭamābhiḥ
Dativesudhṛṣṭamāyai sudhṛṣṭamābhyām sudhṛṣṭamābhyaḥ
Ablativesudhṛṣṭamāyāḥ sudhṛṣṭamābhyām sudhṛṣṭamābhyaḥ
Genitivesudhṛṣṭamāyāḥ sudhṛṣṭamayoḥ sudhṛṣṭamānām
Locativesudhṛṣṭamāyām sudhṛṣṭamayoḥ sudhṛṣṭamāsu

Adverb -sudhṛṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria