Declension table of ?sudevya

Deva

NeuterSingularDualPlural
Nominativesudevyam sudevye sudevyāni
Vocativesudevya sudevye sudevyāni
Accusativesudevyam sudevye sudevyāni
Instrumentalsudevyena sudevyābhyām sudevyaiḥ
Dativesudevyāya sudevyābhyām sudevyebhyaḥ
Ablativesudevyāt sudevyābhyām sudevyebhyaḥ
Genitivesudevyasya sudevyayoḥ sudevyānām
Locativesudevye sudevyayoḥ sudevyeṣu

Compound sudevya -

Adverb -sudevyam -sudevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria