Declension table of ?sudevana

Deva

NeuterSingularDualPlural
Nominativesudevanam sudevane sudevanāni
Vocativesudevana sudevane sudevanāni
Accusativesudevanam sudevane sudevanāni
Instrumentalsudevanena sudevanābhyām sudevanaiḥ
Dativesudevanāya sudevanābhyām sudevanebhyaḥ
Ablativesudevanāt sudevanābhyām sudevanebhyaḥ
Genitivesudevanasya sudevanayoḥ sudevanānām
Locativesudevane sudevanayoḥ sudevaneṣu

Compound sudevana -

Adverb -sudevanam -sudevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria