Declension table of sudeva

Deva

NeuterSingularDualPlural
Nominativesudevam sudeve sudevāni
Vocativesudeva sudeve sudevāni
Accusativesudevam sudeve sudevāni
Instrumentalsudevena sudevābhyām sudevaiḥ
Dativesudevāya sudevābhyām sudevebhyaḥ
Ablativesudevāt sudevābhyām sudevebhyaḥ
Genitivesudevasya sudevayoḥ sudevānām
Locativesudeve sudevayoḥ sudeveṣu

Compound sudeva -

Adverb -sudevam -sudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria