Declension table of sudeva

Deva

MasculineSingularDualPlural
Nominativesudevaḥ sudevau sudevāḥ
Vocativesudeva sudevau sudevāḥ
Accusativesudevam sudevau sudevān
Instrumentalsudevena sudevābhyām sudevaiḥ sudevebhiḥ
Dativesudevāya sudevābhyām sudevebhyaḥ
Ablativesudevāt sudevābhyām sudevebhyaḥ
Genitivesudevasya sudevayoḥ sudevānām
Locativesudeve sudevayoḥ sudeveṣu

Compound sudeva -

Adverb -sudevam -sudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria