Declension table of ?sudeṣṇu

Deva

FeminineSingularDualPlural
Nominativesudeṣṇuḥ sudeṣṇū sudeṣṇavaḥ
Vocativesudeṣṇo sudeṣṇū sudeṣṇavaḥ
Accusativesudeṣṇum sudeṣṇū sudeṣṇūḥ
Instrumentalsudeṣṇvā sudeṣṇubhyām sudeṣṇubhiḥ
Dativesudeṣṇvai sudeṣṇave sudeṣṇubhyām sudeṣṇubhyaḥ
Ablativesudeṣṇvāḥ sudeṣṇoḥ sudeṣṇubhyām sudeṣṇubhyaḥ
Genitivesudeṣṇvāḥ sudeṣṇoḥ sudeṣṇvoḥ sudeṣṇūnām
Locativesudeṣṇvām sudeṣṇau sudeṣṇvoḥ sudeṣṇuṣu

Compound sudeṣṇu -

Adverb -sudeṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria