Declension table of ?suddhyupāsyā

Deva

FeminineSingularDualPlural
Nominativesuddhyupāsyā suddhyupāsye suddhyupāsyāḥ
Vocativesuddhyupāsye suddhyupāsye suddhyupāsyāḥ
Accusativesuddhyupāsyām suddhyupāsye suddhyupāsyāḥ
Instrumentalsuddhyupāsyayā suddhyupāsyābhyām suddhyupāsyābhiḥ
Dativesuddhyupāsyāyai suddhyupāsyābhyām suddhyupāsyābhyaḥ
Ablativesuddhyupāsyāyāḥ suddhyupāsyābhyām suddhyupāsyābhyaḥ
Genitivesuddhyupāsyāyāḥ suddhyupāsyayoḥ suddhyupāsyānām
Locativesuddhyupāsyāyām suddhyupāsyayoḥ suddhyupāsyāsu

Adverb -suddhyupāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria