Declension table of suddhyupāsya

Deva

MasculineSingularDualPlural
Nominativesuddhyupāsyaḥ suddhyupāsyau suddhyupāsyāḥ
Vocativesuddhyupāsya suddhyupāsyau suddhyupāsyāḥ
Accusativesuddhyupāsyam suddhyupāsyau suddhyupāsyān
Instrumentalsuddhyupāsyena suddhyupāsyābhyām suddhyupāsyaiḥ suddhyupāsyebhiḥ
Dativesuddhyupāsyāya suddhyupāsyābhyām suddhyupāsyebhyaḥ
Ablativesuddhyupāsyāt suddhyupāsyābhyām suddhyupāsyebhyaḥ
Genitivesuddhyupāsyasya suddhyupāsyayoḥ suddhyupāsyānām
Locativesuddhyupāsye suddhyupāsyayoḥ suddhyupāsyeṣu

Compound suddhyupāsya -

Adverb -suddhyupāsyam -suddhyupāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria