Declension table of ?sudaśana

Deva

NeuterSingularDualPlural
Nominativesudaśanam sudaśane sudaśanāni
Vocativesudaśana sudaśane sudaśanāni
Accusativesudaśanam sudaśane sudaśanāni
Instrumentalsudaśanena sudaśanābhyām sudaśanaiḥ
Dativesudaśanāya sudaśanābhyām sudaśanebhyaḥ
Ablativesudaśanāt sudaśanābhyām sudaśanebhyaḥ
Genitivesudaśanasya sudaśanayoḥ sudaśanānām
Locativesudaśane sudaśanayoḥ sudaśaneṣu

Compound sudaśana -

Adverb -sudaśanam -sudaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria