Declension table of ?sudaśana

Deva

MasculineSingularDualPlural
Nominativesudaśanaḥ sudaśanau sudaśanāḥ
Vocativesudaśana sudaśanau sudaśanāḥ
Accusativesudaśanam sudaśanau sudaśanān
Instrumentalsudaśanena sudaśanābhyām sudaśanaiḥ sudaśanebhiḥ
Dativesudaśanāya sudaśanābhyām sudaśanebhyaḥ
Ablativesudaśanāt sudaśanābhyām sudaśanebhyaḥ
Genitivesudaśanasya sudaśanayoḥ sudaśanānām
Locativesudaśane sudaśanayoḥ sudaśaneṣu

Compound sudaśana -

Adverb -sudaśanam -sudaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria