Declension table of ?sudaśārhakula

Deva

NeuterSingularDualPlural
Nominativesudaśārhakulam sudaśārhakule sudaśārhakulāni
Vocativesudaśārhakula sudaśārhakule sudaśārhakulāni
Accusativesudaśārhakulam sudaśārhakule sudaśārhakulāni
Instrumentalsudaśārhakulena sudaśārhakulābhyām sudaśārhakulaiḥ
Dativesudaśārhakulāya sudaśārhakulābhyām sudaśārhakulebhyaḥ
Ablativesudaśārhakulāt sudaśārhakulābhyām sudaśārhakulebhyaḥ
Genitivesudaśārhakulasya sudaśārhakulayoḥ sudaśārhakulānām
Locativesudaśārhakule sudaśārhakulayoḥ sudaśārhakuleṣu

Compound sudaśārhakula -

Adverb -sudaśārhakulam -sudaśārhakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria