Declension table of ?sudaśārhakula

Deva

MasculineSingularDualPlural
Nominativesudaśārhakulaḥ sudaśārhakulau sudaśārhakulāḥ
Vocativesudaśārhakula sudaśārhakulau sudaśārhakulāḥ
Accusativesudaśārhakulam sudaśārhakulau sudaśārhakulān
Instrumentalsudaśārhakulena sudaśārhakulābhyām sudaśārhakulaiḥ sudaśārhakulebhiḥ
Dativesudaśārhakulāya sudaśārhakulābhyām sudaśārhakulebhyaḥ
Ablativesudaśārhakulāt sudaśārhakulābhyām sudaśārhakulebhyaḥ
Genitivesudaśārhakulasya sudaśārhakulayoḥ sudaśārhakulānām
Locativesudaśārhakule sudaśārhakulayoḥ sudaśārhakuleṣu

Compound sudaśārhakula -

Adverb -sudaśārhakulam -sudaśārhakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria