Declension table of ?sudayitā

Deva

FeminineSingularDualPlural
Nominativesudayitā sudayite sudayitāḥ
Vocativesudayite sudayite sudayitāḥ
Accusativesudayitām sudayite sudayitāḥ
Instrumentalsudayitayā sudayitābhyām sudayitābhiḥ
Dativesudayitāyai sudayitābhyām sudayitābhyaḥ
Ablativesudayitāyāḥ sudayitābhyām sudayitābhyaḥ
Genitivesudayitāyāḥ sudayitayoḥ sudayitānām
Locativesudayitāyām sudayitayoḥ sudayitāsu

Adverb -sudayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria