Declension table of ?sudayita

Deva

NeuterSingularDualPlural
Nominativesudayitam sudayite sudayitāni
Vocativesudayita sudayite sudayitāni
Accusativesudayitam sudayite sudayitāni
Instrumentalsudayitena sudayitābhyām sudayitaiḥ
Dativesudayitāya sudayitābhyām sudayitebhyaḥ
Ablativesudayitāt sudayitābhyām sudayitebhyaḥ
Genitivesudayitasya sudayitayoḥ sudayitānām
Locativesudayite sudayitayoḥ sudayiteṣu

Compound sudayita -

Adverb -sudayitam -sudayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria