Declension table of ?sudayita

Deva

MasculineSingularDualPlural
Nominativesudayitaḥ sudayitau sudayitāḥ
Vocativesudayita sudayitau sudayitāḥ
Accusativesudayitam sudayitau sudayitān
Instrumentalsudayitena sudayitābhyām sudayitaiḥ sudayitebhiḥ
Dativesudayitāya sudayitābhyām sudayitebhyaḥ
Ablativesudayitāt sudayitābhyām sudayitebhyaḥ
Genitivesudayitasya sudayitayoḥ sudayitānām
Locativesudayite sudayitayoḥ sudayiteṣu

Compound sudayita -

Adverb -sudayitam -sudayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria