Declension table of ?sudattā

Deva

FeminineSingularDualPlural
Nominativesudattā sudatte sudattāḥ
Vocativesudatte sudatte sudattāḥ
Accusativesudattām sudatte sudattāḥ
Instrumentalsudattayā sudattābhyām sudattābhiḥ
Dativesudattāyai sudattābhyām sudattābhyaḥ
Ablativesudattāyāḥ sudattābhyām sudattābhyaḥ
Genitivesudattāyāḥ sudattayoḥ sudattānām
Locativesudattāyām sudattayoḥ sudattāsu

Adverb -sudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria