Declension table of ?sudatī

Deva

FeminineSingularDualPlural
Nominativesudatī sudatyau sudatyaḥ
Vocativesudati sudatyau sudatyaḥ
Accusativesudatīm sudatyau sudatīḥ
Instrumentalsudatyā sudatībhyām sudatībhiḥ
Dativesudatyai sudatībhyām sudatībhyaḥ
Ablativesudatyāḥ sudatībhyām sudatībhyaḥ
Genitivesudatyāḥ sudatyoḥ sudatīnām
Locativesudatyām sudatyoḥ sudatīṣu

Compound sudati - sudatī -

Adverb -sudati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria