Declension table of ?sudarśanopaniṣad

Deva

FeminineSingularDualPlural
Nominativesudarśanopaniṣat sudarśanopaniṣadau sudarśanopaniṣadaḥ
Vocativesudarśanopaniṣat sudarśanopaniṣadau sudarśanopaniṣadaḥ
Accusativesudarśanopaniṣadam sudarśanopaniṣadau sudarśanopaniṣadaḥ
Instrumentalsudarśanopaniṣadā sudarśanopaniṣadbhyām sudarśanopaniṣadbhiḥ
Dativesudarśanopaniṣade sudarśanopaniṣadbhyām sudarśanopaniṣadbhyaḥ
Ablativesudarśanopaniṣadaḥ sudarśanopaniṣadbhyām sudarśanopaniṣadbhyaḥ
Genitivesudarśanopaniṣadaḥ sudarśanopaniṣadoḥ sudarśanopaniṣadām
Locativesudarśanopaniṣadi sudarśanopaniṣadoḥ sudarśanopaniṣatsu

Compound sudarśanopaniṣat -

Adverb -sudarśanopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria