Declension table of ?sudarśanīya

Deva

NeuterSingularDualPlural
Nominativesudarśanīyam sudarśanīye sudarśanīyāni
Vocativesudarśanīya sudarśanīye sudarśanīyāni
Accusativesudarśanīyam sudarśanīye sudarśanīyāni
Instrumentalsudarśanīyena sudarśanīyābhyām sudarśanīyaiḥ
Dativesudarśanīyāya sudarśanīyābhyām sudarśanīyebhyaḥ
Ablativesudarśanīyāt sudarśanīyābhyām sudarśanīyebhyaḥ
Genitivesudarśanīyasya sudarśanīyayoḥ sudarśanīyānām
Locativesudarśanīye sudarśanīyayoḥ sudarśanīyeṣu

Compound sudarśanīya -

Adverb -sudarśanīyam -sudarśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria