Declension table of ?sudarśanīya

Deva

MasculineSingularDualPlural
Nominativesudarśanīyaḥ sudarśanīyau sudarśanīyāḥ
Vocativesudarśanīya sudarśanīyau sudarśanīyāḥ
Accusativesudarśanīyam sudarśanīyau sudarśanīyān
Instrumentalsudarśanīyena sudarśanīyābhyām sudarśanīyaiḥ sudarśanīyebhiḥ
Dativesudarśanīyāya sudarśanīyābhyām sudarśanīyebhyaḥ
Ablativesudarśanīyāt sudarśanīyābhyām sudarśanīyebhyaḥ
Genitivesudarśanīyasya sudarśanīyayoḥ sudarśanīyānām
Locativesudarśanīye sudarśanīyayoḥ sudarśanīyeṣu

Compound sudarśanīya -

Adverb -sudarśanīyam -sudarśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria