Declension table of ?sudarśanasampāta

Deva

MasculineSingularDualPlural
Nominativesudarśanasampātaḥ sudarśanasampātau sudarśanasampātāḥ
Vocativesudarśanasampāta sudarśanasampātau sudarśanasampātāḥ
Accusativesudarśanasampātam sudarśanasampātau sudarśanasampātān
Instrumentalsudarśanasampātena sudarśanasampātābhyām sudarśanasampātaiḥ sudarśanasampātebhiḥ
Dativesudarśanasampātāya sudarśanasampātābhyām sudarśanasampātebhyaḥ
Ablativesudarśanasampātāt sudarśanasampātābhyām sudarśanasampātebhyaḥ
Genitivesudarśanasampātasya sudarśanasampātayoḥ sudarśanasampātānām
Locativesudarśanasampāte sudarśanasampātayoḥ sudarśanasampāteṣu

Compound sudarśanasampāta -

Adverb -sudarśanasampātam -sudarśanasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria