Declension table of ?sudarśanasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesudarśanasaṃhitā sudarśanasaṃhite sudarśanasaṃhitāḥ
Vocativesudarśanasaṃhite sudarśanasaṃhite sudarśanasaṃhitāḥ
Accusativesudarśanasaṃhitām sudarśanasaṃhite sudarśanasaṃhitāḥ
Instrumentalsudarśanasaṃhitayā sudarśanasaṃhitābhyām sudarśanasaṃhitābhiḥ
Dativesudarśanasaṃhitāyai sudarśanasaṃhitābhyām sudarśanasaṃhitābhyaḥ
Ablativesudarśanasaṃhitāyāḥ sudarśanasaṃhitābhyām sudarśanasaṃhitābhyaḥ
Genitivesudarśanasaṃhitāyāḥ sudarśanasaṃhitayoḥ sudarśanasaṃhitānām
Locativesudarśanasaṃhitāyām sudarśanasaṃhitayoḥ sudarśanasaṃhitāsu

Adverb -sudarśanasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria