Declension table of ?sudarśanaprītikara

Deva

MasculineSingularDualPlural
Nominativesudarśanaprītikaraḥ sudarśanaprītikarau sudarśanaprītikarāḥ
Vocativesudarśanaprītikara sudarśanaprītikarau sudarśanaprītikarāḥ
Accusativesudarśanaprītikaram sudarśanaprītikarau sudarśanaprītikarān
Instrumentalsudarśanaprītikareṇa sudarśanaprītikarābhyām sudarśanaprītikaraiḥ sudarśanaprītikarebhiḥ
Dativesudarśanaprītikarāya sudarśanaprītikarābhyām sudarśanaprītikarebhyaḥ
Ablativesudarśanaprītikarāt sudarśanaprītikarābhyām sudarśanaprītikarebhyaḥ
Genitivesudarśanaprītikarasya sudarśanaprītikarayoḥ sudarśanaprītikarāṇām
Locativesudarśanaprītikare sudarśanaprītikarayoḥ sudarśanaprītikareṣu

Compound sudarśanaprītikara -

Adverb -sudarśanaprītikaram -sudarśanaprītikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria