Declension table of ?sudarśanapañjaropaniṣad

Deva

FeminineSingularDualPlural
Nominativesudarśanapañjaropaniṣat sudarśanapañjaropaniṣadau sudarśanapañjaropaniṣadaḥ
Vocativesudarśanapañjaropaniṣat sudarśanapañjaropaniṣadau sudarśanapañjaropaniṣadaḥ
Accusativesudarśanapañjaropaniṣadam sudarśanapañjaropaniṣadau sudarśanapañjaropaniṣadaḥ
Instrumentalsudarśanapañjaropaniṣadā sudarśanapañjaropaniṣadbhyām sudarśanapañjaropaniṣadbhiḥ
Dativesudarśanapañjaropaniṣade sudarśanapañjaropaniṣadbhyām sudarśanapañjaropaniṣadbhyaḥ
Ablativesudarśanapañjaropaniṣadaḥ sudarśanapañjaropaniṣadbhyām sudarśanapañjaropaniṣadbhyaḥ
Genitivesudarśanapañjaropaniṣadaḥ sudarśanapañjaropaniṣadoḥ sudarśanapañjaropaniṣadām
Locativesudarśanapañjaropaniṣadi sudarśanapañjaropaniṣadoḥ sudarśanapañjaropaniṣatsu

Compound sudarśanapañjaropaniṣat -

Adverb -sudarśanapañjaropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria