Declension table of ?sudarśanamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesudarśanamīmāṃsā sudarśanamīmāṃse sudarśanamīmāṃsāḥ
Vocativesudarśanamīmāṃse sudarśanamīmāṃse sudarśanamīmāṃsāḥ
Accusativesudarśanamīmāṃsām sudarśanamīmāṃse sudarśanamīmāṃsāḥ
Instrumentalsudarśanamīmāṃsayā sudarśanamīmāṃsābhyām sudarśanamīmāṃsābhiḥ
Dativesudarśanamīmāṃsāyai sudarśanamīmāṃsābhyām sudarśanamīmāṃsābhyaḥ
Ablativesudarśanamīmāṃsāyāḥ sudarśanamīmāṃsābhyām sudarśanamīmāṃsābhyaḥ
Genitivesudarśanamīmāṃsāyāḥ sudarśanamīmāṃsayoḥ sudarśanamīmāṃsānām
Locativesudarśanamīmāṃsāyām sudarśanamīmāṃsayoḥ sudarśanamīmāṃsāsu

Adverb -sudarśanamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria