Declension table of ?sudarśanamantra

Deva

MasculineSingularDualPlural
Nominativesudarśanamantraḥ sudarśanamantrau sudarśanamantrāḥ
Vocativesudarśanamantra sudarśanamantrau sudarśanamantrāḥ
Accusativesudarśanamantram sudarśanamantrau sudarśanamantrān
Instrumentalsudarśanamantreṇa sudarśanamantrābhyām sudarśanamantraiḥ sudarśanamantrebhiḥ
Dativesudarśanamantrāya sudarśanamantrābhyām sudarśanamantrebhyaḥ
Ablativesudarśanamantrāt sudarśanamantrābhyām sudarśanamantrebhyaḥ
Genitivesudarśanamantrasya sudarśanamantrayoḥ sudarśanamantrāṇām
Locativesudarśanamantre sudarśanamantrayoḥ sudarśanamantreṣu

Compound sudarśanamantra -

Adverb -sudarśanamantram -sudarśanamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria