Declension table of ?sudarśanamahāmantra

Deva

MasculineSingularDualPlural
Nominativesudarśanamahāmantraḥ sudarśanamahāmantrau sudarśanamahāmantrāḥ
Vocativesudarśanamahāmantra sudarśanamahāmantrau sudarśanamahāmantrāḥ
Accusativesudarśanamahāmantram sudarśanamahāmantrau sudarśanamahāmantrān
Instrumentalsudarśanamahāmantreṇa sudarśanamahāmantrābhyām sudarśanamahāmantraiḥ sudarśanamahāmantrebhiḥ
Dativesudarśanamahāmantrāya sudarśanamahāmantrābhyām sudarśanamahāmantrebhyaḥ
Ablativesudarśanamahāmantrāt sudarśanamahāmantrābhyām sudarśanamahāmantrebhyaḥ
Genitivesudarśanamahāmantrasya sudarśanamahāmantrayoḥ sudarśanamahāmantrāṇām
Locativesudarśanamahāmantre sudarśanamahāmantrayoḥ sudarśanamahāmantreṣu

Compound sudarśanamahāmantra -

Adverb -sudarśanamahāmantram -sudarśanamahāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria