Declension table of ?sudarśanamāhātmya

Deva

NeuterSingularDualPlural
Nominativesudarśanamāhātmyam sudarśanamāhātmye sudarśanamāhātmyāni
Vocativesudarśanamāhātmya sudarśanamāhātmye sudarśanamāhātmyāni
Accusativesudarśanamāhātmyam sudarśanamāhātmye sudarśanamāhātmyāni
Instrumentalsudarśanamāhātmyena sudarśanamāhātmyābhyām sudarśanamāhātmyaiḥ
Dativesudarśanamāhātmyāya sudarśanamāhātmyābhyām sudarśanamāhātmyebhyaḥ
Ablativesudarśanamāhātmyāt sudarśanamāhātmyābhyām sudarśanamāhātmyebhyaḥ
Genitivesudarśanamāhātmyasya sudarśanamāhātmyayoḥ sudarśanamāhātmyānām
Locativesudarśanamāhātmye sudarśanamāhātmyayoḥ sudarśanamāhātmyeṣu

Compound sudarśanamāhātmya -

Adverb -sudarśanamāhātmyam -sudarśanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria