Declension table of ?sudarśanakavaca

Deva

NeuterSingularDualPlural
Nominativesudarśanakavacam sudarśanakavace sudarśanakavacāni
Vocativesudarśanakavaca sudarśanakavace sudarśanakavacāni
Accusativesudarśanakavacam sudarśanakavace sudarśanakavacāni
Instrumentalsudarśanakavacena sudarśanakavacābhyām sudarśanakavacaiḥ
Dativesudarśanakavacāya sudarśanakavacābhyām sudarśanakavacebhyaḥ
Ablativesudarśanakavacāt sudarśanakavacābhyām sudarśanakavacebhyaḥ
Genitivesudarśanakavacasya sudarśanakavacayoḥ sudarśanakavacānām
Locativesudarśanakavace sudarśanakavacayoḥ sudarśanakavaceṣu

Compound sudarśanakavaca -

Adverb -sudarśanakavacam -sudarśanakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria