Declension table of ?sudarśanakālaprabhā

Deva

FeminineSingularDualPlural
Nominativesudarśanakālaprabhā sudarśanakālaprabhe sudarśanakālaprabhāḥ
Vocativesudarśanakālaprabhe sudarśanakālaprabhe sudarśanakālaprabhāḥ
Accusativesudarśanakālaprabhām sudarśanakālaprabhe sudarśanakālaprabhāḥ
Instrumentalsudarśanakālaprabhayā sudarśanakālaprabhābhyām sudarśanakālaprabhābhiḥ
Dativesudarśanakālaprabhāyai sudarśanakālaprabhābhyām sudarśanakālaprabhābhyaḥ
Ablativesudarśanakālaprabhāyāḥ sudarśanakālaprabhābhyām sudarśanakālaprabhābhyaḥ
Genitivesudarśanakālaprabhāyāḥ sudarśanakālaprabhayoḥ sudarśanakālaprabhāṇām
Locativesudarśanakālaprabhāyām sudarśanakālaprabhayoḥ sudarśanakālaprabhāsu

Adverb -sudarśanakālaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria