Declension table of ?sudarśanajvālamantra

Deva

MasculineSingularDualPlural
Nominativesudarśanajvālamantraḥ sudarśanajvālamantrau sudarśanajvālamantrāḥ
Vocativesudarśanajvālamantra sudarśanajvālamantrau sudarśanajvālamantrāḥ
Accusativesudarśanajvālamantram sudarśanajvālamantrau sudarśanajvālamantrān
Instrumentalsudarśanajvālamantreṇa sudarśanajvālamantrābhyām sudarśanajvālamantraiḥ sudarśanajvālamantrebhiḥ
Dativesudarśanajvālamantrāya sudarśanajvālamantrābhyām sudarśanajvālamantrebhyaḥ
Ablativesudarśanajvālamantrāt sudarśanajvālamantrābhyām sudarśanajvālamantrebhyaḥ
Genitivesudarśanajvālamantrasya sudarśanajvālamantrayoḥ sudarśanajvālamantrāṇām
Locativesudarśanajvālamantre sudarśanajvālamantrayoḥ sudarśanajvālamantreṣu

Compound sudarśanajvālamantra -

Adverb -sudarśanajvālamantram -sudarśanajvālamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria