Declension table of ?sudarśanadvīpa

Deva

NeuterSingularDualPlural
Nominativesudarśanadvīpam sudarśanadvīpe sudarśanadvīpāni
Vocativesudarśanadvīpa sudarśanadvīpe sudarśanadvīpāni
Accusativesudarśanadvīpam sudarśanadvīpe sudarśanadvīpāni
Instrumentalsudarśanadvīpena sudarśanadvīpābhyām sudarśanadvīpaiḥ
Dativesudarśanadvīpāya sudarśanadvīpābhyām sudarśanadvīpebhyaḥ
Ablativesudarśanadvīpāt sudarśanadvīpābhyām sudarśanadvīpebhyaḥ
Genitivesudarśanadvīpasya sudarśanadvīpayoḥ sudarśanadvīpānām
Locativesudarśanadvīpe sudarśanadvīpayoḥ sudarśanadvīpeṣu

Compound sudarśanadvīpa -

Adverb -sudarśanadvīpam -sudarśanadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria