Declension table of ?sudarśanacūrṇa

Deva

NeuterSingularDualPlural
Nominativesudarśanacūrṇam sudarśanacūrṇe sudarśanacūrṇāni
Vocativesudarśanacūrṇa sudarśanacūrṇe sudarśanacūrṇāni
Accusativesudarśanacūrṇam sudarśanacūrṇe sudarśanacūrṇāni
Instrumentalsudarśanacūrṇena sudarśanacūrṇābhyām sudarśanacūrṇaiḥ
Dativesudarśanacūrṇāya sudarśanacūrṇābhyām sudarśanacūrṇebhyaḥ
Ablativesudarśanacūrṇāt sudarśanacūrṇābhyām sudarśanacūrṇebhyaḥ
Genitivesudarśanacūrṇasya sudarśanacūrṇayoḥ sudarśanacūrṇānām
Locativesudarśanacūrṇe sudarśanacūrṇayoḥ sudarśanacūrṇeṣu

Compound sudarśanacūrṇa -

Adverb -sudarśanacūrṇam -sudarśanacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria