Declension table of ?sudarśanacakra

Deva

NeuterSingularDualPlural
Nominativesudarśanacakram sudarśanacakre sudarśanacakrāṇi
Vocativesudarśanacakra sudarśanacakre sudarśanacakrāṇi
Accusativesudarśanacakram sudarśanacakre sudarśanacakrāṇi
Instrumentalsudarśanacakreṇa sudarśanacakrābhyām sudarśanacakraiḥ
Dativesudarśanacakrāya sudarśanacakrābhyām sudarśanacakrebhyaḥ
Ablativesudarśanacakrāt sudarśanacakrābhyām sudarśanacakrebhyaḥ
Genitivesudarśanacakrasya sudarśanacakrayoḥ sudarśanacakrāṇām
Locativesudarśanacakre sudarśanacakrayoḥ sudarśanacakreṣu

Compound sudarśanacakra -

Adverb -sudarśanacakram -sudarśanacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria