Declension table of ?sudarśanārādhana

Deva

NeuterSingularDualPlural
Nominativesudarśanārādhanam sudarśanārādhane sudarśanārādhanāni
Vocativesudarśanārādhana sudarśanārādhane sudarśanārādhanāni
Accusativesudarśanārādhanam sudarśanārādhane sudarśanārādhanāni
Instrumentalsudarśanārādhanena sudarśanārādhanābhyām sudarśanārādhanaiḥ
Dativesudarśanārādhanāya sudarśanārādhanābhyām sudarśanārādhanebhyaḥ
Ablativesudarśanārādhanāt sudarśanārādhanābhyām sudarśanārādhanebhyaḥ
Genitivesudarśanārādhanasya sudarśanārādhanayoḥ sudarśanārādhanānām
Locativesudarśanārādhane sudarśanārādhanayoḥ sudarśanārādhaneṣu

Compound sudarśanārādhana -

Adverb -sudarśanārādhanam -sudarśanārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria