Declension table of ?sudarśanādiyantravidhi

Deva

MasculineSingularDualPlural
Nominativesudarśanādiyantravidhiḥ sudarśanādiyantravidhī sudarśanādiyantravidhayaḥ
Vocativesudarśanādiyantravidhe sudarśanādiyantravidhī sudarśanādiyantravidhayaḥ
Accusativesudarśanādiyantravidhim sudarśanādiyantravidhī sudarśanādiyantravidhīn
Instrumentalsudarśanādiyantravidhinā sudarśanādiyantravidhibhyām sudarśanādiyantravidhibhiḥ
Dativesudarśanādiyantravidhaye sudarśanādiyantravidhibhyām sudarśanādiyantravidhibhyaḥ
Ablativesudarśanādiyantravidheḥ sudarśanādiyantravidhibhyām sudarśanādiyantravidhibhyaḥ
Genitivesudarśanādiyantravidheḥ sudarśanādiyantravidhyoḥ sudarśanādiyantravidhīnām
Locativesudarśanādiyantravidhau sudarśanādiyantravidhyoḥ sudarśanādiyantravidhiṣu

Compound sudarśanādiyantravidhi -

Adverb -sudarśanādiyantravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria