Declension table of ?sudarśanaṣaḍakṣara

Deva

NeuterSingularDualPlural
Nominativesudarśanaṣaḍakṣaram sudarśanaṣaḍakṣare sudarśanaṣaḍakṣarāṇi
Vocativesudarśanaṣaḍakṣara sudarśanaṣaḍakṣare sudarśanaṣaḍakṣarāṇi
Accusativesudarśanaṣaḍakṣaram sudarśanaṣaḍakṣare sudarśanaṣaḍakṣarāṇi
Instrumentalsudarśanaṣaḍakṣareṇa sudarśanaṣaḍakṣarābhyām sudarśanaṣaḍakṣaraiḥ
Dativesudarśanaṣaḍakṣarāya sudarśanaṣaḍakṣarābhyām sudarśanaṣaḍakṣarebhyaḥ
Ablativesudarśanaṣaḍakṣarāt sudarśanaṣaḍakṣarābhyām sudarśanaṣaḍakṣarebhyaḥ
Genitivesudarśanaṣaḍakṣarasya sudarśanaṣaḍakṣarayoḥ sudarśanaṣaḍakṣarāṇām
Locativesudarśanaṣaḍakṣare sudarśanaṣaḍakṣarayoḥ sudarśanaṣaḍakṣareṣu

Compound sudarśanaṣaḍakṣara -

Adverb -sudarśanaṣaḍakṣaram -sudarśanaṣaḍakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria