Declension table of ?sudarśa

Deva

NeuterSingularDualPlural
Nominativesudarśam sudarśe sudarśāni
Vocativesudarśa sudarśe sudarśāni
Accusativesudarśam sudarśe sudarśāni
Instrumentalsudarśena sudarśābhyām sudarśaiḥ
Dativesudarśāya sudarśābhyām sudarśebhyaḥ
Ablativesudarśāt sudarśābhyām sudarśebhyaḥ
Genitivesudarśasya sudarśayoḥ sudarśānām
Locativesudarśe sudarśayoḥ sudarśeṣu

Compound sudarśa -

Adverb -sudarśam -sudarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria