Declension table of ?sudaridra

Deva

NeuterSingularDualPlural
Nominativesudaridram sudaridre sudaridrāṇi
Vocativesudaridra sudaridre sudaridrāṇi
Accusativesudaridram sudaridre sudaridrāṇi
Instrumentalsudaridreṇa sudaridrābhyām sudaridraiḥ
Dativesudaridrāya sudaridrābhyām sudaridrebhyaḥ
Ablativesudaridrāt sudaridrābhyām sudaridrebhyaḥ
Genitivesudaridrasya sudaridrayoḥ sudaridrāṇām
Locativesudaridre sudaridrayoḥ sudaridreṣu

Compound sudaridra -

Adverb -sudaridram -sudaridrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria