Declension table of ?sudarbha

Deva

NeuterSingularDualPlural
Nominativesudarbham sudarbhe sudarbhāṇi
Vocativesudarbha sudarbhe sudarbhāṇi
Accusativesudarbham sudarbhe sudarbhāṇi
Instrumentalsudarbheṇa sudarbhābhyām sudarbhaiḥ
Dativesudarbhāya sudarbhābhyām sudarbhebhyaḥ
Ablativesudarbhāt sudarbhābhyām sudarbhebhyaḥ
Genitivesudarbhasya sudarbhayoḥ sudarbhāṇām
Locativesudarbhe sudarbhayoḥ sudarbheṣu

Compound sudarbha -

Adverb -sudarbham -sudarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria