Declension table of ?sudarbha

Deva

MasculineSingularDualPlural
Nominativesudarbhaḥ sudarbhau sudarbhāḥ
Vocativesudarbha sudarbhau sudarbhāḥ
Accusativesudarbham sudarbhau sudarbhān
Instrumentalsudarbheṇa sudarbhābhyām sudarbhaiḥ sudarbhebhiḥ
Dativesudarbhāya sudarbhābhyām sudarbhebhyaḥ
Ablativesudarbhāt sudarbhābhyām sudarbhebhyaḥ
Genitivesudarbhasya sudarbhayoḥ sudarbhāṇām
Locativesudarbhe sudarbhayoḥ sudarbheṣu

Compound sudarbha -

Adverb -sudarbham -sudarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria